| Singular | Dual | Plural |
Nominativo |
नानारूपा
nānārūpā
|
नानारूपे
nānārūpe
|
नानारूपाः
nānārūpāḥ
|
Vocativo |
नानारूपे
nānārūpe
|
नानारूपे
nānārūpe
|
नानारूपाः
nānārūpāḥ
|
Acusativo |
नानारूपाम्
nānārūpām
|
नानारूपे
nānārūpe
|
नानारूपाः
nānārūpāḥ
|
Instrumental |
नानारूपया
nānārūpayā
|
नानारूपाभ्याम्
nānārūpābhyām
|
नानारूपाभिः
nānārūpābhiḥ
|
Dativo |
नानारूपायै
nānārūpāyai
|
नानारूपाभ्याम्
nānārūpābhyām
|
नानारूपाभ्यः
nānārūpābhyaḥ
|
Ablativo |
नानारूपायाः
nānārūpāyāḥ
|
नानारूपाभ्याम्
nānārūpābhyām
|
नानारूपाभ्यः
nānārūpābhyaḥ
|
Genitivo |
नानारूपायाः
nānārūpāyāḥ
|
नानारूपयोः
nānārūpayoḥ
|
नानारूपाणाम्
nānārūpāṇām
|
Locativo |
नानारूपायाम्
nānārūpāyām
|
नानारूपयोः
nānārūpayoḥ
|
नानारूपासु
nānārūpāsu
|