| Singular | Dual | Plural |
| Nominativo |
नानार्थरत्नमाला
nānārtharatnamālā
|
नानार्थरत्नमाले
nānārtharatnamāle
|
नानार्थरत्नमालाः
nānārtharatnamālāḥ
|
| Vocativo |
नानार्थरत्नमाले
nānārtharatnamāle
|
नानार्थरत्नमाले
nānārtharatnamāle
|
नानार्थरत्नमालाः
nānārtharatnamālāḥ
|
| Acusativo |
नानार्थरत्नमालाम्
nānārtharatnamālām
|
नानार्थरत्नमाले
nānārtharatnamāle
|
नानार्थरत्नमालाः
nānārtharatnamālāḥ
|
| Instrumental |
नानार्थरत्नमालया
nānārtharatnamālayā
|
नानार्थरत्नमालाभ्याम्
nānārtharatnamālābhyām
|
नानार्थरत्नमालाभिः
nānārtharatnamālābhiḥ
|
| Dativo |
नानार्थरत्नमालायै
nānārtharatnamālāyai
|
नानार्थरत्नमालाभ्याम्
nānārtharatnamālābhyām
|
नानार्थरत्नमालाभ्यः
nānārtharatnamālābhyaḥ
|
| Ablativo |
नानार्थरत्नमालायाः
nānārtharatnamālāyāḥ
|
नानार्थरत्नमालाभ्याम्
nānārtharatnamālābhyām
|
नानार्थरत्नमालाभ्यः
nānārtharatnamālābhyaḥ
|
| Genitivo |
नानार्थरत्नमालायाः
nānārtharatnamālāyāḥ
|
नानार्थरत्नमालयोः
nānārtharatnamālayoḥ
|
नानार्थरत्नमालानाम्
nānārtharatnamālānām
|
| Locativo |
नानार्थरत्नमालायाम्
nānārtharatnamālāyām
|
नानार्थरत्नमालयोः
nānārtharatnamālayoḥ
|
नानार्थरत्नमालासु
nānārtharatnamālāsu
|