| Singular | Dual | Plural |
Nominativo |
नानावीर्या
nānāvīryā
|
नानावीर्ये
nānāvīrye
|
नानावीर्याः
nānāvīryāḥ
|
Vocativo |
नानावीर्ये
nānāvīrye
|
नानावीर्ये
nānāvīrye
|
नानावीर्याः
nānāvīryāḥ
|
Acusativo |
नानावीर्याम्
nānāvīryām
|
नानावीर्ये
nānāvīrye
|
नानावीर्याः
nānāvīryāḥ
|
Instrumental |
नानावीर्यया
nānāvīryayā
|
नानावीर्याभ्याम्
nānāvīryābhyām
|
नानावीर्याभिः
nānāvīryābhiḥ
|
Dativo |
नानावीर्यायै
nānāvīryāyai
|
नानावीर्याभ्याम्
nānāvīryābhyām
|
नानावीर्याभ्यः
nānāvīryābhyaḥ
|
Ablativo |
नानावीर्यायाः
nānāvīryāyāḥ
|
नानावीर्याभ्याम्
nānāvīryābhyām
|
नानावीर्याभ्यः
nānāvīryābhyaḥ
|
Genitivo |
नानावीर्यायाः
nānāvīryāyāḥ
|
नानावीर्ययोः
nānāvīryayoḥ
|
नानावीर्याणाम्
nānāvīryāṇām
|
Locativo |
नानावीर्यायाम्
nānāvīryāyām
|
नानावीर्ययोः
nānāvīryayoḥ
|
नानावीर्यासु
nānāvīryāsu
|