| Singular | Dual | Plural |
Nominativo |
नानाशास्त्रार्थनिर्णयः
nānāśāstrārthanirṇayaḥ
|
नानाशास्त्रार्थनिर्णयौ
nānāśāstrārthanirṇayau
|
नानाशास्त्रार्थनिर्णयाः
nānāśāstrārthanirṇayāḥ
|
Vocativo |
नानाशास्त्रार्थनिर्णय
nānāśāstrārthanirṇaya
|
नानाशास्त्रार्थनिर्णयौ
nānāśāstrārthanirṇayau
|
नानाशास्त्रार्थनिर्णयाः
nānāśāstrārthanirṇayāḥ
|
Acusativo |
नानाशास्त्रार्थनिर्णयम्
nānāśāstrārthanirṇayam
|
नानाशास्त्रार्थनिर्णयौ
nānāśāstrārthanirṇayau
|
नानाशास्त्रार्थनिर्णयान्
nānāśāstrārthanirṇayān
|
Instrumental |
नानाशास्त्रार्थनिर्णयेन
nānāśāstrārthanirṇayena
|
नानाशास्त्रार्थनिर्णयाभ्याम्
nānāśāstrārthanirṇayābhyām
|
नानाशास्त्रार्थनिर्णयैः
nānāśāstrārthanirṇayaiḥ
|
Dativo |
नानाशास्त्रार्थनिर्णयाय
nānāśāstrārthanirṇayāya
|
नानाशास्त्रार्थनिर्णयाभ्याम्
nānāśāstrārthanirṇayābhyām
|
नानाशास्त्रार्थनिर्णयेभ्यः
nānāśāstrārthanirṇayebhyaḥ
|
Ablativo |
नानाशास्त्रार्थनिर्णयात्
nānāśāstrārthanirṇayāt
|
नानाशास्त्रार्थनिर्णयाभ्याम्
nānāśāstrārthanirṇayābhyām
|
नानाशास्त्रार्थनिर्णयेभ्यः
nānāśāstrārthanirṇayebhyaḥ
|
Genitivo |
नानाशास्त्रार्थनिर्णयस्य
nānāśāstrārthanirṇayasya
|
नानाशास्त्रार्थनिर्णययोः
nānāśāstrārthanirṇayayoḥ
|
नानाशास्त्रार्थनिर्णयानाम्
nānāśāstrārthanirṇayānām
|
Locativo |
नानाशास्त्रार्थनिर्णये
nānāśāstrārthanirṇaye
|
नानाशास्त्रार्थनिर्णययोः
nānāśāstrārthanirṇayayoḥ
|
नानाशास्त्रार्थनिर्णयेषु
nānāśāstrārthanirṇayeṣu
|