| Singular | Dual | Plural |
Nominativo |
नानासूर्यः
nānāsūryaḥ
|
नानासूर्यौ
nānāsūryau
|
नानासूर्याः
nānāsūryāḥ
|
Vocativo |
नानासूर्य
nānāsūrya
|
नानासूर्यौ
nānāsūryau
|
नानासूर्याः
nānāsūryāḥ
|
Acusativo |
नानासूर्यम्
nānāsūryam
|
नानासूर्यौ
nānāsūryau
|
नानासूर्यान्
nānāsūryān
|
Instrumental |
नानासूर्येण
nānāsūryeṇa
|
नानासूर्याभ्याम्
nānāsūryābhyām
|
नानासूर्यैः
nānāsūryaiḥ
|
Dativo |
नानासूर्याय
nānāsūryāya
|
नानासूर्याभ्याम्
nānāsūryābhyām
|
नानासूर्येभ्यः
nānāsūryebhyaḥ
|
Ablativo |
नानासूर्यात्
nānāsūryāt
|
नानासूर्याभ्याम्
nānāsūryābhyām
|
नानासूर्येभ्यः
nānāsūryebhyaḥ
|
Genitivo |
नानासूर्यस्य
nānāsūryasya
|
नानासूर्ययोः
nānāsūryayoḥ
|
नानासूर्याणाम्
nānāsūryāṇām
|
Locativo |
नानासूर्ये
nānāsūrye
|
नानासूर्ययोः
nānāsūryayoḥ
|
नानासूर्येषु
nānāsūryeṣu
|