Singular | Dual | Plural | |
Nominativo |
नान्दी
nāndī |
नान्दिनौ
nāndinau |
नान्दिनः
nāndinaḥ |
Vocativo |
नान्दिन्
nāndin |
नान्दिनौ
nāndinau |
नान्दिनः
nāndinaḥ |
Acusativo |
नान्दिनम्
nāndinam |
नान्दिनौ
nāndinau |
नान्दिनः
nāndinaḥ |
Instrumental |
नान्दिना
nāndinā |
नान्दिभ्याम्
nāndibhyām |
नान्दिभिः
nāndibhiḥ |
Dativo |
नान्दिने
nāndine |
नान्दिभ्याम्
nāndibhyām |
नान्दिभ्यः
nāndibhyaḥ |
Ablativo |
नान्दिनः
nāndinaḥ |
नान्दिभ्याम्
nāndibhyām |
नान्दिभ्यः
nāndibhyaḥ |
Genitivo |
नान्दिनः
nāndinaḥ |
नान्दिनोः
nāndinoḥ |
नान्दिनाम्
nāndinām |
Locativo |
नान्दिनि
nāndini |
नान्दिनोः
nāndinoḥ |
नान्दिषु
nāndiṣu |