| Singular | Dual | Plural |
Nominativo |
नान्दीपटः
nāndīpaṭaḥ
|
नान्दीपटौ
nāndīpaṭau
|
नान्दीपटाः
nāndīpaṭāḥ
|
Vocativo |
नान्दीपट
nāndīpaṭa
|
नान्दीपटौ
nāndīpaṭau
|
नान्दीपटाः
nāndīpaṭāḥ
|
Acusativo |
नान्दीपटम्
nāndīpaṭam
|
नान्दीपटौ
nāndīpaṭau
|
नान्दीपटान्
nāndīpaṭān
|
Instrumental |
नान्दीपटेन
nāndīpaṭena
|
नान्दीपटाभ्याम्
nāndīpaṭābhyām
|
नान्दीपटैः
nāndīpaṭaiḥ
|
Dativo |
नान्दीपटाय
nāndīpaṭāya
|
नान्दीपटाभ्याम्
nāndīpaṭābhyām
|
नान्दीपटेभ्यः
nāndīpaṭebhyaḥ
|
Ablativo |
नान्दीपटात्
nāndīpaṭāt
|
नान्दीपटाभ्याम्
nāndīpaṭābhyām
|
नान्दीपटेभ्यः
nāndīpaṭebhyaḥ
|
Genitivo |
नान्दीपटस्य
nāndīpaṭasya
|
नान्दीपटयोः
nāndīpaṭayoḥ
|
नान्दीपटानाम्
nāndīpaṭānām
|
Locativo |
नान्दीपटे
nāndīpaṭe
|
नान्दीपटयोः
nāndīpaṭayoḥ
|
नान्दीपटेषु
nāndīpaṭeṣu
|