Singular | Dual | Plural | |
Nominativo |
नापितः
nāpitaḥ |
नापितौ
nāpitau |
नापिताः
nāpitāḥ |
Vocativo |
नापित
nāpita |
नापितौ
nāpitau |
नापिताः
nāpitāḥ |
Acusativo |
नापितम्
nāpitam |
नापितौ
nāpitau |
नापितान्
nāpitān |
Instrumental |
नापितेन
nāpitena |
नापिताभ्याम्
nāpitābhyām |
नापितैः
nāpitaiḥ |
Dativo |
नापिताय
nāpitāya |
नापिताभ्याम्
nāpitābhyām |
नापितेभ्यः
nāpitebhyaḥ |
Ablativo |
नापितात्
nāpitāt |
नापिताभ्याम्
nāpitābhyām |
नापितेभ्यः
nāpitebhyaḥ |
Genitivo |
नापितस्य
nāpitasya |
नापितयोः
nāpitayoḥ |
नापितानाम्
nāpitānām |
Locativo |
नापिते
nāpite |
नापितयोः
nāpitayoḥ |
नापितेषु
nāpiteṣu |