| Singular | Dual | Plural |
Nominativo |
नापितवास्तुकी
nāpitavāstukī
|
नापितवास्तुक्यौ
nāpitavāstukyau
|
नापितवास्तुक्यः
nāpitavāstukyaḥ
|
Vocativo |
नापितवास्तुकि
nāpitavāstuki
|
नापितवास्तुक्यौ
nāpitavāstukyau
|
नापितवास्तुक्यः
nāpitavāstukyaḥ
|
Acusativo |
नापितवास्तुकीम्
nāpitavāstukīm
|
नापितवास्तुक्यौ
nāpitavāstukyau
|
नापितवास्तुकीः
nāpitavāstukīḥ
|
Instrumental |
नापितवास्तुक्या
nāpitavāstukyā
|
नापितवास्तुकीभ्याम्
nāpitavāstukībhyām
|
नापितवास्तुकीभिः
nāpitavāstukībhiḥ
|
Dativo |
नापितवास्तुक्यै
nāpitavāstukyai
|
नापितवास्तुकीभ्याम्
nāpitavāstukībhyām
|
नापितवास्तुकीभ्यः
nāpitavāstukībhyaḥ
|
Ablativo |
नापितवास्तुक्याः
nāpitavāstukyāḥ
|
नापितवास्तुकीभ्याम्
nāpitavāstukībhyām
|
नापितवास्तुकीभ्यः
nāpitavāstukībhyaḥ
|
Genitivo |
नापितवास्तुक्याः
nāpitavāstukyāḥ
|
नापितवास्तुक्योः
nāpitavāstukyoḥ
|
नापितवास्तुकीनाम्
nāpitavāstukīnām
|
Locativo |
नापितवास्तुक्याम्
nāpitavāstukyām
|
नापितवास्तुक्योः
nāpitavāstukyoḥ
|
नापितवास्तुकीषु
nāpitavāstukīṣu
|