| Singular | Dual | Plural |
Nominativo |
नापितवास्तुकम्
nāpitavāstukam
|
नापितवास्तुके
nāpitavāstuke
|
नापितवास्तुकानि
nāpitavāstukāni
|
Vocativo |
नापितवास्तुक
nāpitavāstuka
|
नापितवास्तुके
nāpitavāstuke
|
नापितवास्तुकानि
nāpitavāstukāni
|
Acusativo |
नापितवास्तुकम्
nāpitavāstukam
|
नापितवास्तुके
nāpitavāstuke
|
नापितवास्तुकानि
nāpitavāstukāni
|
Instrumental |
नापितवास्तुकेन
nāpitavāstukena
|
नापितवास्तुकाभ्याम्
nāpitavāstukābhyām
|
नापितवास्तुकैः
nāpitavāstukaiḥ
|
Dativo |
नापितवास्तुकाय
nāpitavāstukāya
|
नापितवास्तुकाभ्याम्
nāpitavāstukābhyām
|
नापितवास्तुकेभ्यः
nāpitavāstukebhyaḥ
|
Ablativo |
नापितवास्तुकात्
nāpitavāstukāt
|
नापितवास्तुकाभ्याम्
nāpitavāstukābhyām
|
नापितवास्तुकेभ्यः
nāpitavāstukebhyaḥ
|
Genitivo |
नापितवास्तुकस्य
nāpitavāstukasya
|
नापितवास्तुकयोः
nāpitavāstukayoḥ
|
नापितवास्तुकानाम्
nāpitavāstukānām
|
Locativo |
नापितवास्तुके
nāpitavāstuke
|
नापितवास्तुकयोः
nāpitavāstukayoḥ
|
नापितवास्तुकेषु
nāpitavāstukeṣu
|