| Singular | Dual | Plural | |
| Nominativo |
नाभम्
nābham |
नाभे
nābhe |
नाभानि
nābhāni |
| Vocativo |
नाभ
nābha |
नाभे
nābhe |
नाभानि
nābhāni |
| Acusativo |
नाभम्
nābham |
नाभे
nābhe |
नाभानि
nābhāni |
| Instrumental |
नाभेन
nābhena |
नाभाभ्याम्
nābhābhyām |
नाभैः
nābhaiḥ |
| Dativo |
नाभाय
nābhāya |
नाभाभ्याम्
nābhābhyām |
नाभेभ्यः
nābhebhyaḥ |
| Ablativo |
नाभात्
nābhāt |
नाभाभ्याम्
nābhābhyām |
नाभेभ्यः
nābhebhyaḥ |
| Genitivo |
नाभस्य
nābhasya |
नाभयोः
nābhayoḥ |
नाभानाम्
nābhānām |
| Locativo |
नाभे
nābhe |
नाभयोः
nābhayoḥ |
नाभेषु
nābheṣu |