| Singular | Dual | Plural |
Nominativo |
नाभिगुडकः
nābhiguḍakaḥ
|
नाभिगुडकौ
nābhiguḍakau
|
नाभिगुडकाः
nābhiguḍakāḥ
|
Vocativo |
नाभिगुडक
nābhiguḍaka
|
नाभिगुडकौ
nābhiguḍakau
|
नाभिगुडकाः
nābhiguḍakāḥ
|
Acusativo |
नाभिगुडकम्
nābhiguḍakam
|
नाभिगुडकौ
nābhiguḍakau
|
नाभिगुडकान्
nābhiguḍakān
|
Instrumental |
नाभिगुडकेन
nābhiguḍakena
|
नाभिगुडकाभ्याम्
nābhiguḍakābhyām
|
नाभिगुडकैः
nābhiguḍakaiḥ
|
Dativo |
नाभिगुडकाय
nābhiguḍakāya
|
नाभिगुडकाभ्याम्
nābhiguḍakābhyām
|
नाभिगुडकेभ्यः
nābhiguḍakebhyaḥ
|
Ablativo |
नाभिगुडकात्
nābhiguḍakāt
|
नाभिगुडकाभ्याम्
nābhiguḍakābhyām
|
नाभिगुडकेभ्यः
nābhiguḍakebhyaḥ
|
Genitivo |
नाभिगुडकस्य
nābhiguḍakasya
|
नाभिगुडकयोः
nābhiguḍakayoḥ
|
नाभिगुडकानाम्
nābhiguḍakānām
|
Locativo |
नाभिगुडके
nābhiguḍake
|
नाभिगुडकयोः
nābhiguḍakayoḥ
|
नाभिगुडकेषु
nābhiguḍakeṣu
|