| Singular | Dual | Plural |
Nominativo |
नाभिमात्रम्
nābhimātram
|
नाभिमात्रे
nābhimātre
|
नाभिमात्राणि
nābhimātrāṇi
|
Vocativo |
नाभिमात्र
nābhimātra
|
नाभिमात्रे
nābhimātre
|
नाभिमात्राणि
nābhimātrāṇi
|
Acusativo |
नाभिमात्रम्
nābhimātram
|
नाभिमात्रे
nābhimātre
|
नाभिमात्राणि
nābhimātrāṇi
|
Instrumental |
नाभिमात्रेण
nābhimātreṇa
|
नाभिमात्राभ्याम्
nābhimātrābhyām
|
नाभिमात्रैः
nābhimātraiḥ
|
Dativo |
नाभिमात्राय
nābhimātrāya
|
नाभिमात्राभ्याम्
nābhimātrābhyām
|
नाभिमात्रेभ्यः
nābhimātrebhyaḥ
|
Ablativo |
नाभिमात्रात्
nābhimātrāt
|
नाभिमात्राभ्याम्
nābhimātrābhyām
|
नाभिमात्रेभ्यः
nābhimātrebhyaḥ
|
Genitivo |
नाभिमात्रस्य
nābhimātrasya
|
नाभिमात्रयोः
nābhimātrayoḥ
|
नाभिमात्राणाम्
nābhimātrāṇām
|
Locativo |
नाभिमात्रे
nābhimātre
|
नाभिमात्रयोः
nābhimātrayoḥ
|
नाभिमात्रेषु
nābhimātreṣu
|