Singular | Dual | Plural | |
Nominativo |
नाभ्या
nābhyā |
नाभ्ये
nābhye |
नाभ्याः
nābhyāḥ |
Vocativo |
नाभ्ये
nābhye |
नाभ्ये
nābhye |
नाभ्याः
nābhyāḥ |
Acusativo |
नाभ्याम्
nābhyām |
नाभ्ये
nābhye |
नाभ्याः
nābhyāḥ |
Instrumental |
नाभ्यया
nābhyayā |
नाभ्याभ्याम्
nābhyābhyām |
नाभ्याभिः
nābhyābhiḥ |
Dativo |
नाभ्यायै
nābhyāyai |
नाभ्याभ्याम्
nābhyābhyām |
नाभ्याभ्यः
nābhyābhyaḥ |
Ablativo |
नाभ्यायाः
nābhyāyāḥ |
नाभ्याभ्याम्
nābhyābhyām |
नाभ्याभ्यः
nābhyābhyaḥ |
Genitivo |
नाभ्यायाः
nābhyāyāḥ |
नाभ्ययोः
nābhyayoḥ |
नाभ्यानाम्
nābhyānām |
Locativo |
नाभ्यायाम्
nābhyāyām |
नाभ्ययोः
nābhyayoḥ |
नाभ्यासु
nābhyāsu |