| Singular | Dual | Plural |
Nominativo |
अन्धरात्री
andharātrī
|
अन्धरात्र्यौ
andharātryau
|
अन्धरात्र्यः
andharātryaḥ
|
Vocativo |
अन्धरात्रि
andharātri
|
अन्धरात्र्यौ
andharātryau
|
अन्धरात्र्यः
andharātryaḥ
|
Acusativo |
अन्धरात्रीम्
andharātrīm
|
अन्धरात्र्यौ
andharātryau
|
अन्धरात्रीः
andharātrīḥ
|
Instrumental |
अन्धरात्र्या
andharātryā
|
अन्धरात्रीभ्याम्
andharātrībhyām
|
अन्धरात्रीभिः
andharātrībhiḥ
|
Dativo |
अन्धरात्र्यै
andharātryai
|
अन्धरात्रीभ्याम्
andharātrībhyām
|
अन्धरात्रीभ्यः
andharātrībhyaḥ
|
Ablativo |
अन्धरात्र्याः
andharātryāḥ
|
अन्धरात्रीभ्याम्
andharātrībhyām
|
अन्धरात्रीभ्यः
andharātrībhyaḥ
|
Genitivo |
अन्धरात्र्याः
andharātryāḥ
|
अन्धरात्र्योः
andharātryoḥ
|
अन्धरात्रीणाम्
andharātrīṇām
|
Locativo |
अन्धरात्र्याम्
andharātryām
|
अन्धरात्र्योः
andharātryoḥ
|
अन्धरात्रीषु
andharātrīṣu
|