| Singular | Dual | Plural |
Nominativo |
अन्धकवर्तः
andhakavartaḥ
|
अन्धकवर्तौ
andhakavartau
|
अन्धकवर्ताः
andhakavartāḥ
|
Vocativo |
अन्धकवर्त
andhakavarta
|
अन्धकवर्तौ
andhakavartau
|
अन्धकवर्ताः
andhakavartāḥ
|
Acusativo |
अन्धकवर्तम्
andhakavartam
|
अन्धकवर्तौ
andhakavartau
|
अन्धकवर्तान्
andhakavartān
|
Instrumental |
अन्धकवर्तेन
andhakavartena
|
अन्धकवर्ताभ्याम्
andhakavartābhyām
|
अन्धकवर्तैः
andhakavartaiḥ
|
Dativo |
अन्धकवर्ताय
andhakavartāya
|
अन्धकवर्ताभ्याम्
andhakavartābhyām
|
अन्धकवर्तेभ्यः
andhakavartebhyaḥ
|
Ablativo |
अन्धकवर्तात्
andhakavartāt
|
अन्धकवर्ताभ्याम्
andhakavartābhyām
|
अन्धकवर्तेभ्यः
andhakavartebhyaḥ
|
Genitivo |
अन्धकवर्तस्य
andhakavartasya
|
अन्धकवर्तयोः
andhakavartayoḥ
|
अन्धकवर्तानाम्
andhakavartānām
|
Locativo |
अन्धकवर्ते
andhakavarte
|
अन्धकवर्तयोः
andhakavartayoḥ
|
अन्धकवर्तेषु
andhakavarteṣu
|