Singular | Dual | Plural | |
Nominativo |
अन्ध्रजातिः
andhrajātiḥ |
अन्ध्रजाती
andhrajātī |
अन्ध्रजातयः
andhrajātayaḥ |
Vocativo |
अन्ध्रजाते
andhrajāte |
अन्ध्रजाती
andhrajātī |
अन्ध्रजातयः
andhrajātayaḥ |
Acusativo |
अन्ध्रजातिम्
andhrajātim |
अन्ध्रजाती
andhrajātī |
अन्ध्रजातीः
andhrajātīḥ |
Instrumental |
अन्ध्रजात्या
andhrajātyā |
अन्ध्रजातिभ्याम्
andhrajātibhyām |
अन्ध्रजातिभिः
andhrajātibhiḥ |
Dativo |
अन्ध्रजातये
andhrajātaye अन्ध्रजात्यै andhrajātyai |
अन्ध्रजातिभ्याम्
andhrajātibhyām |
अन्ध्रजातिभ्यः
andhrajātibhyaḥ |
Ablativo |
अन्ध्रजातेः
andhrajāteḥ अन्ध्रजात्याः andhrajātyāḥ |
अन्ध्रजातिभ्याम्
andhrajātibhyām |
अन्ध्रजातिभ्यः
andhrajātibhyaḥ |
Genitivo |
अन्ध्रजातेः
andhrajāteḥ अन्ध्रजात्याः andhrajātyāḥ |
अन्ध्रजात्योः
andhrajātyoḥ |
अन्ध्रजातीनाम्
andhrajātīnām |
Locativo |
अन्ध्रजातौ
andhrajātau अन्ध्रजात्याम् andhrajātyām |
अन्ध्रजात्योः
andhrajātyoḥ |
अन्ध्रजातिषु
andhrajātiṣu |