| Singular | Dual | Plural |
Nominativo |
अन्नकालः
annakālaḥ
|
अन्नकालौ
annakālau
|
अन्नकालाः
annakālāḥ
|
Vocativo |
अन्नकाल
annakāla
|
अन्नकालौ
annakālau
|
अन्नकालाः
annakālāḥ
|
Acusativo |
अन्नकालम्
annakālam
|
अन्नकालौ
annakālau
|
अन्नकालान्
annakālān
|
Instrumental |
अन्नकालेन
annakālena
|
अन्नकालाभ्याम्
annakālābhyām
|
अन्नकालैः
annakālaiḥ
|
Dativo |
अन्नकालाय
annakālāya
|
अन्नकालाभ्याम्
annakālābhyām
|
अन्नकालेभ्यः
annakālebhyaḥ
|
Ablativo |
अन्नकालात्
annakālāt
|
अन्नकालाभ्याम्
annakālābhyām
|
अन्नकालेभ्यः
annakālebhyaḥ
|
Genitivo |
अन्नकालस्य
annakālasya
|
अन्नकालयोः
annakālayoḥ
|
अन्नकालानाम्
annakālānām
|
Locativo |
अन्नकाले
annakāle
|
अन्नकालयोः
annakālayoḥ
|
अन्नकालेषु
annakāleṣu
|