Singular | Dual | Plural | |
Nominativo |
अन्नदः
annadaḥ |
अन्नदौ
annadau |
अन्नदाः
annadāḥ |
Vocativo |
अन्नद
annada |
अन्नदौ
annadau |
अन्नदाः
annadāḥ |
Acusativo |
अन्नदम्
annadam |
अन्नदौ
annadau |
अन्नदान्
annadān |
Instrumental |
अन्नदेन
annadena |
अन्नदाभ्याम्
annadābhyām |
अन्नदैः
annadaiḥ |
Dativo |
अन्नदाय
annadāya |
अन्नदाभ्याम्
annadābhyām |
अन्नदेभ्यः
annadebhyaḥ |
Ablativo |
अन्नदात्
annadāt |
अन्नदाभ्याम्
annadābhyām |
अन्नदेभ्यः
annadebhyaḥ |
Genitivo |
अन्नदस्य
annadasya |
अन्नदयोः
annadayoḥ |
अन्नदानाम्
annadānām |
Locativo |
अन्नदे
annade |
अन्नदयोः
annadayoḥ |
अन्नदेषु
annadeṣu |