Singular | Dual | Plural | |
Nominativo |
अन्नब्रह्म
annabrahma |
अन्नब्रह्मणी
annabrahmaṇī |
अन्नब्रह्माणि
annabrahmāṇi |
Vocativo |
अन्नब्रह्म
annabrahma अन्नब्रह्मन् annabrahman |
अन्नब्रह्मणी
annabrahmaṇī |
अन्नब्रह्माणि
annabrahmāṇi |
Acusativo |
अन्नब्रह्म
annabrahma |
अन्नब्रह्मणी
annabrahmaṇī |
अन्नब्रह्माणि
annabrahmāṇi |
Instrumental |
अन्नब्रह्मणा
annabrahmaṇā |
अन्नब्रह्मभ्याम्
annabrahmabhyām |
अन्नब्रह्मभिः
annabrahmabhiḥ |
Dativo |
अन्नब्रह्मणे
annabrahmaṇe |
अन्नब्रह्मभ्याम्
annabrahmabhyām |
अन्नब्रह्मभ्यः
annabrahmabhyaḥ |
Ablativo |
अन्नब्रह्मणः
annabrahmaṇaḥ |
अन्नब्रह्मभ्याम्
annabrahmabhyām |
अन्नब्रह्मभ्यः
annabrahmabhyaḥ |
Genitivo |
अन्नब्रह्मणः
annabrahmaṇaḥ |
अन्नब्रह्मणोः
annabrahmaṇoḥ |
अन्नब्रह्मणाम्
annabrahmaṇām |
Locativo |
अन्नब्रह्मणि
annabrahmaṇi |
अन्नब्रह्मणोः
annabrahmaṇoḥ |
अन्नब्रह्मसु
annabrahmasu |