Singular | Dual | Plural | |
Nominativo |
अन्नवान्
annavān |
अन्नवन्तौ
annavantau |
अन्नवन्तः
annavantaḥ |
Vocativo |
अन्नवन्
annavan |
अन्नवन्तौ
annavantau |
अन्नवन्तः
annavantaḥ |
Acusativo |
अन्नवन्तम्
annavantam |
अन्नवन्तौ
annavantau |
अन्नवतः
annavataḥ |
Instrumental |
अन्नवता
annavatā |
अन्नवद्भ्याम्
annavadbhyām |
अन्नवद्भिः
annavadbhiḥ |
Dativo |
अन्नवते
annavate |
अन्नवद्भ्याम्
annavadbhyām |
अन्नवद्भ्यः
annavadbhyaḥ |
Ablativo |
अन्नवतः
annavataḥ |
अन्नवद्भ्याम्
annavadbhyām |
अन्नवद्भ्यः
annavadbhyaḥ |
Genitivo |
अन्नवतः
annavataḥ |
अन्नवतोः
annavatoḥ |
अन्नवताम्
annavatām |
Locativo |
अन्नवति
annavati |
अन्नवतोः
annavatoḥ |
अन्नवत्सु
annavatsu |