Singular | Dual | Plural | |
Nominativo |
अन्नात्तृ
annāttṛ |
अन्नात्तृणी
annāttṛṇī |
अन्नात्तॄणि
annāttṝṇi |
Vocativo |
अन्नात्तः
annāttaḥ |
अन्नात्तारौ
annāttārau |
अन्नात्तारः
annāttāraḥ |
Acusativo |
अन्नात्तारम्
annāttāram |
अन्नात्तारौ
annāttārau |
अन्नात्तॄन्
annāttṝn |
Instrumental |
अन्नात्तृणा
annāttṛṇā अन्नात्त्रा annāttrā |
अन्नात्तृभ्याम्
annāttṛbhyām |
अन्नात्तृभिः
annāttṛbhiḥ |
Dativo |
अन्नात्तृणे
annāttṛṇe अन्नात्त्रे annāttre |
अन्नात्तृभ्याम्
annāttṛbhyām |
अन्नात्तृभ्यः
annāttṛbhyaḥ |
Ablativo |
अन्नात्तृणः
annāttṛṇaḥ अन्नात्तुः annāttuḥ |
अन्नात्तृभ्याम्
annāttṛbhyām |
अन्नात्तृभ्यः
annāttṛbhyaḥ |
Genitivo |
अन्नात्तृणः
annāttṛṇaḥ अन्नात्तुः annāttuḥ |
अन्नात्तृणोः
annāttṛṇoḥ अन्नात्त्रोः annāttroḥ |
अन्नात्तॄणाम्
annāttṝṇām |
Locativo |
अन्नात्तृणि
annāttṛṇi अन्नात्तरि annāttari |
अन्नात्तृणोः
annāttṛṇoḥ अन्नात्त्रोः annāttroḥ |
अन्नात्तृषु
annāttṛṣu |