| Singular | Dual | Plural |
Nominativo |
अन्नादिनी
annādinī
|
अन्नादिन्यौ
annādinyau
|
अन्नादिन्यः
annādinyaḥ
|
Vocativo |
अन्नादिनि
annādini
|
अन्नादिन्यौ
annādinyau
|
अन्नादिन्यः
annādinyaḥ
|
Acusativo |
अन्नादिनीम्
annādinīm
|
अन्नादिन्यौ
annādinyau
|
अन्नादिनीः
annādinīḥ
|
Instrumental |
अन्नादिन्या
annādinyā
|
अन्नादिनीभ्याम्
annādinībhyām
|
अन्नादिनीभिः
annādinībhiḥ
|
Dativo |
अन्नादिन्यै
annādinyai
|
अन्नादिनीभ्याम्
annādinībhyām
|
अन्नादिनीभ्यः
annādinībhyaḥ
|
Ablativo |
अन्नादिन्याः
annādinyāḥ
|
अन्नादिनीभ्याम्
annādinībhyām
|
अन्नादिनीभ्यः
annādinībhyaḥ
|
Genitivo |
अन्नादिन्याः
annādinyāḥ
|
अन्नादिन्योः
annādinyoḥ
|
अन्नादिनीनाम्
annādinīnām
|
Locativo |
अन्नादिन्याम्
annādinyām
|
अन्नादिन्योः
annādinyoḥ
|
अन्नादिनीषु
annādinīṣu
|