Singular | Dual | Plural | |
Nominativo |
अन्नादा
annādā |
अन्नादे
annāde |
अन्नादाः
annādāḥ |
Vocativo |
अन्नादे
annāde |
अन्नादे
annāde |
अन्नादाः
annādāḥ |
Acusativo |
अन्नादाम्
annādām |
अन्नादे
annāde |
अन्नादाः
annādāḥ |
Instrumental |
अन्नादया
annādayā |
अन्नादाभ्याम्
annādābhyām |
अन्नादाभिः
annādābhiḥ |
Dativo |
अन्नादायै
annādāyai |
अन्नादाभ्याम्
annādābhyām |
अन्नादाभ्यः
annādābhyaḥ |
Ablativo |
अन्नादायाः
annādāyāḥ |
अन्नादाभ्याम्
annādābhyām |
अन्नादाभ्यः
annādābhyaḥ |
Genitivo |
अन्नादायाः
annādāyāḥ |
अन्नादयोः
annādayoḥ |
अन्नादानाम्
annādānām |
Locativo |
अन्नादायाम्
annādāyām |
अन्नादयोः
annādayoḥ |
अन्नादासु
annādāsu |