| Singular | Dual | Plural |
Nominativo |
अन्नाद्यकामम्
annādyakāmam
|
अन्नाद्यकामे
annādyakāme
|
अन्नाद्यकामानि
annādyakāmāni
|
Vocativo |
अन्नाद्यकाम
annādyakāma
|
अन्नाद्यकामे
annādyakāme
|
अन्नाद्यकामानि
annādyakāmāni
|
Acusativo |
अन्नाद्यकामम्
annādyakāmam
|
अन्नाद्यकामे
annādyakāme
|
अन्नाद्यकामानि
annādyakāmāni
|
Instrumental |
अन्नाद्यकामेन
annādyakāmena
|
अन्नाद्यकामाभ्याम्
annādyakāmābhyām
|
अन्नाद्यकामैः
annādyakāmaiḥ
|
Dativo |
अन्नाद्यकामाय
annādyakāmāya
|
अन्नाद्यकामाभ्याम्
annādyakāmābhyām
|
अन्नाद्यकामेभ्यः
annādyakāmebhyaḥ
|
Ablativo |
अन्नाद्यकामात्
annādyakāmāt
|
अन्नाद्यकामाभ्याम्
annādyakāmābhyām
|
अन्नाद्यकामेभ्यः
annādyakāmebhyaḥ
|
Genitivo |
अन्नाद्यकामस्य
annādyakāmasya
|
अन्नाद्यकामयोः
annādyakāmayoḥ
|
अन्नाद्यकामानाम्
annādyakāmānām
|
Locativo |
अन्नाद्यकामे
annādyakāme
|
अन्नाद्यकामयोः
annādyakāmayoḥ
|
अन्नाद्यकामेषु
annādyakāmeṣu
|