| Singular | Dual | Plural |
Nominativo |
अन्नाहारिणी
annāhāriṇī
|
अन्नाहारिण्यौ
annāhāriṇyau
|
अन्नाहारिण्यः
annāhāriṇyaḥ
|
Vocativo |
अन्नाहारिणि
annāhāriṇi
|
अन्नाहारिण्यौ
annāhāriṇyau
|
अन्नाहारिण्यः
annāhāriṇyaḥ
|
Acusativo |
अन्नाहारिणीम्
annāhāriṇīm
|
अन्नाहारिण्यौ
annāhāriṇyau
|
अन्नाहारिणीः
annāhāriṇīḥ
|
Instrumental |
अन्नाहारिण्या
annāhāriṇyā
|
अन्नाहारिणीभ्याम्
annāhāriṇībhyām
|
अन्नाहारिणीभिः
annāhāriṇībhiḥ
|
Dativo |
अन्नाहारिण्यै
annāhāriṇyai
|
अन्नाहारिणीभ्याम्
annāhāriṇībhyām
|
अन्नाहारिणीभ्यः
annāhāriṇībhyaḥ
|
Ablativo |
अन्नाहारिण्याः
annāhāriṇyāḥ
|
अन्नाहारिणीभ्याम्
annāhāriṇībhyām
|
अन्नाहारिणीभ्यः
annāhāriṇībhyaḥ
|
Genitivo |
अन्नाहारिण्याः
annāhāriṇyāḥ
|
अन्नाहारिण्योः
annāhāriṇyoḥ
|
अन्नाहारिणीनाम्
annāhāriṇīnām
|
Locativo |
अन्नाहारिण्याम्
annāhāriṇyām
|
अन्नाहारिण्योः
annāhāriṇyoḥ
|
अन्नाहारिणीषु
annāhāriṇīṣu
|