| Singular | Dual | Plural |
Nominativo |
अगारविनोदः
agāravinodaḥ
|
अगारविनोदौ
agāravinodau
|
अगारविनोदाः
agāravinodāḥ
|
Vocativo |
अगारविनोद
agāravinoda
|
अगारविनोदौ
agāravinodau
|
अगारविनोदाः
agāravinodāḥ
|
Acusativo |
अगारविनोदम्
agāravinodam
|
अगारविनोदौ
agāravinodau
|
अगारविनोदान्
agāravinodān
|
Instrumental |
अगारविनोदेन
agāravinodena
|
अगारविनोदाभ्याम्
agāravinodābhyām
|
अगारविनोदैः
agāravinodaiḥ
|
Dativo |
अगारविनोदाय
agāravinodāya
|
अगारविनोदाभ्याम्
agāravinodābhyām
|
अगारविनोदेभ्यः
agāravinodebhyaḥ
|
Ablativo |
अगारविनोदात्
agāravinodāt
|
अगारविनोदाभ्याम्
agāravinodābhyām
|
अगारविनोदेभ्यः
agāravinodebhyaḥ
|
Genitivo |
अगारविनोदस्य
agāravinodasya
|
अगारविनोदयोः
agāravinodayoḥ
|
अगारविनोदानाम्
agāravinodānām
|
Locativo |
अगारविनोदे
agāravinode
|
अगारविनोदयोः
agāravinodayoḥ
|
अगारविनोदेषु
agāravinodeṣu
|