| Singular | Dual | Plural |
Nominativo |
नित्यभक्तिकम्
nityabhaktikam
|
नित्यभक्तिके
nityabhaktike
|
नित्यभक्तिकानि
nityabhaktikāni
|
Vocativo |
नित्यभक्तिक
nityabhaktika
|
नित्यभक्तिके
nityabhaktike
|
नित्यभक्तिकानि
nityabhaktikāni
|
Acusativo |
नित्यभक्तिकम्
nityabhaktikam
|
नित्यभक्तिके
nityabhaktike
|
नित्यभक्तिकानि
nityabhaktikāni
|
Instrumental |
नित्यभक्तिकेन
nityabhaktikena
|
नित्यभक्तिकाभ्याम्
nityabhaktikābhyām
|
नित्यभक्तिकैः
nityabhaktikaiḥ
|
Dativo |
नित्यभक्तिकाय
nityabhaktikāya
|
नित्यभक्तिकाभ्याम्
nityabhaktikābhyām
|
नित्यभक्तिकेभ्यः
nityabhaktikebhyaḥ
|
Ablativo |
नित्यभक्तिकात्
nityabhaktikāt
|
नित्यभक्तिकाभ्याम्
nityabhaktikābhyām
|
नित्यभक्तिकेभ्यः
nityabhaktikebhyaḥ
|
Genitivo |
नित्यभक्तिकस्य
nityabhaktikasya
|
नित्यभक्तिकयोः
nityabhaktikayoḥ
|
नित्यभक्तिकानाम्
nityabhaktikānām
|
Locativo |
नित्यभक्तिके
nityabhaktike
|
नित्यभक्तिकयोः
nityabhaktikayoḥ
|
नित्यभक्तिकेषु
nityabhaktikeṣu
|