| Singular | Dual | Plural |
Nominativo |
निद्रामुद्रितम्
nidrāmudritam
|
निद्रामुद्रिते
nidrāmudrite
|
निद्रामुद्रितानि
nidrāmudritāni
|
Vocativo |
निद्रामुद्रित
nidrāmudrita
|
निद्रामुद्रिते
nidrāmudrite
|
निद्रामुद्रितानि
nidrāmudritāni
|
Acusativo |
निद्रामुद्रितम्
nidrāmudritam
|
निद्रामुद्रिते
nidrāmudrite
|
निद्रामुद्रितानि
nidrāmudritāni
|
Instrumental |
निद्रामुद्रितेन
nidrāmudritena
|
निद्रामुद्रिताभ्याम्
nidrāmudritābhyām
|
निद्रामुद्रितैः
nidrāmudritaiḥ
|
Dativo |
निद्रामुद्रिताय
nidrāmudritāya
|
निद्रामुद्रिताभ्याम्
nidrāmudritābhyām
|
निद्रामुद्रितेभ्यः
nidrāmudritebhyaḥ
|
Ablativo |
निद्रामुद्रितात्
nidrāmudritāt
|
निद्रामुद्रिताभ्याम्
nidrāmudritābhyām
|
निद्रामुद्रितेभ्यः
nidrāmudritebhyaḥ
|
Genitivo |
निद्रामुद्रितस्य
nidrāmudritasya
|
निद्रामुद्रितयोः
nidrāmudritayoḥ
|
निद्रामुद्रितानाम्
nidrāmudritānām
|
Locativo |
निद्रामुद्रिते
nidrāmudrite
|
निद्रामुद्रितयोः
nidrāmudritayoḥ
|
निद्रामुद्रितेषु
nidrāmudriteṣu
|