Singular | Dual | Plural | |
Nominativo |
अगालितः
agālitaḥ |
अगालितौ
agālitau |
अगालिताः
agālitāḥ |
Vocativo |
अगालित
agālita |
अगालितौ
agālitau |
अगालिताः
agālitāḥ |
Acusativo |
अगालितम्
agālitam |
अगालितौ
agālitau |
अगालितान्
agālitān |
Instrumental |
अगालितेन
agālitena |
अगालिताभ्याम्
agālitābhyām |
अगालितैः
agālitaiḥ |
Dativo |
अगालिताय
agālitāya |
अगालिताभ्याम्
agālitābhyām |
अगालितेभ्यः
agālitebhyaḥ |
Ablativo |
अगालितात्
agālitāt |
अगालिताभ्याम्
agālitābhyām |
अगालितेभ्यः
agālitebhyaḥ |
Genitivo |
अगालितस्य
agālitasya |
अगालितयोः
agālitayoḥ |
अगालितानाम्
agālitānām |
Locativo |
अगालिते
agālite |
अगालितयोः
agālitayoḥ |
अगालितेषु
agāliteṣu |