| Singular | Dual | Plural |
Nominativo |
अन्योत्पन्ना
anyotpannā
|
अन्योत्पन्ने
anyotpanne
|
अन्योत्पन्नाः
anyotpannāḥ
|
Vocativo |
अन्योत्पन्ने
anyotpanne
|
अन्योत्पन्ने
anyotpanne
|
अन्योत्पन्नाः
anyotpannāḥ
|
Acusativo |
अन्योत्पन्नाम्
anyotpannām
|
अन्योत्पन्ने
anyotpanne
|
अन्योत्पन्नाः
anyotpannāḥ
|
Instrumental |
अन्योत्पन्नया
anyotpannayā
|
अन्योत्पन्नाभ्याम्
anyotpannābhyām
|
अन्योत्पन्नाभिः
anyotpannābhiḥ
|
Dativo |
अन्योत्पन्नायै
anyotpannāyai
|
अन्योत्पन्नाभ्याम्
anyotpannābhyām
|
अन्योत्पन्नाभ्यः
anyotpannābhyaḥ
|
Ablativo |
अन्योत्पन्नायाः
anyotpannāyāḥ
|
अन्योत्पन्नाभ्याम्
anyotpannābhyām
|
अन्योत्पन्नाभ्यः
anyotpannābhyaḥ
|
Genitivo |
अन्योत्पन्नायाः
anyotpannāyāḥ
|
अन्योत्पन्नयोः
anyotpannayoḥ
|
अन्योत्पन्नानाम्
anyotpannānām
|
Locativo |
अन्योत्पन्नायाम्
anyotpannāyām
|
अन्योत्पन्नयोः
anyotpannayoḥ
|
अन्योत्पन्नासु
anyotpannāsu
|