Singular | Dual | Plural | |
Nominativo |
निपुणिः
nipuṇiḥ |
निपुणी
nipuṇī |
निपुणयः
nipuṇayaḥ |
Vocativo |
निपुणे
nipuṇe |
निपुणी
nipuṇī |
निपुणयः
nipuṇayaḥ |
Acusativo |
निपुणिम्
nipuṇim |
निपुणी
nipuṇī |
निपुणीन्
nipuṇīn |
Instrumental |
निपुणिना
nipuṇinā |
निपुणिभ्याम्
nipuṇibhyām |
निपुणिभिः
nipuṇibhiḥ |
Dativo |
निपुणये
nipuṇaye |
निपुणिभ्याम्
nipuṇibhyām |
निपुणिभ्यः
nipuṇibhyaḥ |
Ablativo |
निपुणेः
nipuṇeḥ |
निपुणिभ्याम्
nipuṇibhyām |
निपुणिभ्यः
nipuṇibhyaḥ |
Genitivo |
निपुणेः
nipuṇeḥ |
निपुण्योः
nipuṇyoḥ |
निपुणीनाम्
nipuṇīnām |
Locativo |
निपुणौ
nipuṇau |
निपुण्योः
nipuṇyoḥ |
निपुणिषु
nipuṇiṣu |