Singular | Dual | Plural | |
Nominativo |
निपुणिः
nipuṇiḥ |
निपुणी
nipuṇī |
निपुणयः
nipuṇayaḥ |
Vocativo |
निपुणे
nipuṇe |
निपुणी
nipuṇī |
निपुणयः
nipuṇayaḥ |
Acusativo |
निपुणिम्
nipuṇim |
निपुणी
nipuṇī |
निपुणीः
nipuṇīḥ |
Instrumental |
निपुण्या
nipuṇyā |
निपुणिभ्याम्
nipuṇibhyām |
निपुणिभिः
nipuṇibhiḥ |
Dativo |
निपुणये
nipuṇaye निपुण्यै nipuṇyai |
निपुणिभ्याम्
nipuṇibhyām |
निपुणिभ्यः
nipuṇibhyaḥ |
Ablativo |
निपुणेः
nipuṇeḥ निपुण्याः nipuṇyāḥ |
निपुणिभ्याम्
nipuṇibhyām |
निपुणिभ्यः
nipuṇibhyaḥ |
Genitivo |
निपुणेः
nipuṇeḥ निपुण्याः nipuṇyāḥ |
निपुण्योः
nipuṇyoḥ |
निपुणीनाम्
nipuṇīnām |
Locativo |
निपुणौ
nipuṇau निपुण्याम् nipuṇyām |
निपुण्योः
nipuṇyoḥ |
निपुणिषु
nipuṇiṣu |