Singular | Dual | Plural | |
Nominativo |
अगिरौकाः
agiraukāḥ |
अगिरौकसौ
agiraukasau |
अगिरौकसः
agiraukasaḥ |
Vocativo |
अगिरौकः
agiraukaḥ |
अगिरौकसौ
agiraukasau |
अगिरौकसः
agiraukasaḥ |
Acusativo |
अगिरौकसम्
agiraukasam |
अगिरौकसौ
agiraukasau |
अगिरौकसः
agiraukasaḥ |
Instrumental |
अगिरौकसा
agiraukasā |
अगिरौकोभ्याम्
agiraukobhyām |
अगिरौकोभिः
agiraukobhiḥ |
Dativo |
अगिरौकसे
agiraukase |
अगिरौकोभ्याम्
agiraukobhyām |
अगिरौकोभ्यः
agiraukobhyaḥ |
Ablativo |
अगिरौकसः
agiraukasaḥ |
अगिरौकोभ्याम्
agiraukobhyām |
अगिरौकोभ्यः
agiraukobhyaḥ |
Genitivo |
अगिरौकसः
agiraukasaḥ |
अगिरौकसोः
agiraukasoḥ |
अगिरौकसाम्
agiraukasām |
Locativo |
अगिरौकसि
agiraukasi |
अगिरौकसोः
agiraukasoḥ |
अगिरौकःसु
agiraukaḥsu अगिरौकस्सु agiraukassu |