| Singular | Dual | Plural |
Nominativo |
नियतविभक्तिकः
niyatavibhaktikaḥ
|
नियतविभक्तिकौ
niyatavibhaktikau
|
नियतविभक्तिकाः
niyatavibhaktikāḥ
|
Vocativo |
नियतविभक्तिक
niyatavibhaktika
|
नियतविभक्तिकौ
niyatavibhaktikau
|
नियतविभक्तिकाः
niyatavibhaktikāḥ
|
Acusativo |
नियतविभक्तिकम्
niyatavibhaktikam
|
नियतविभक्तिकौ
niyatavibhaktikau
|
नियतविभक्तिकान्
niyatavibhaktikān
|
Instrumental |
नियतविभक्तिकेन
niyatavibhaktikena
|
नियतविभक्तिकाभ्याम्
niyatavibhaktikābhyām
|
नियतविभक्तिकैः
niyatavibhaktikaiḥ
|
Dativo |
नियतविभक्तिकाय
niyatavibhaktikāya
|
नियतविभक्तिकाभ्याम्
niyatavibhaktikābhyām
|
नियतविभक्तिकेभ्यः
niyatavibhaktikebhyaḥ
|
Ablativo |
नियतविभक्तिकात्
niyatavibhaktikāt
|
नियतविभक्तिकाभ्याम्
niyatavibhaktikābhyām
|
नियतविभक्तिकेभ्यः
niyatavibhaktikebhyaḥ
|
Genitivo |
नियतविभक्तिकस्य
niyatavibhaktikasya
|
नियतविभक्तिकयोः
niyatavibhaktikayoḥ
|
नियतविभक्तिकानाम्
niyatavibhaktikānām
|
Locativo |
नियतविभक्तिके
niyatavibhaktike
|
नियतविभक्तिकयोः
niyatavibhaktikayoḥ
|
नियतविभक्तिकेषु
niyatavibhaktikeṣu
|