Singular | Dual | Plural | |
Nominativo |
नियताञ्जलिः
niyatāñjaliḥ |
नियताञ्जली
niyatāñjalī |
नियताञ्जलयः
niyatāñjalayaḥ |
Vocativo |
नियताञ्जले
niyatāñjale |
नियताञ्जली
niyatāñjalī |
नियताञ्जलयः
niyatāñjalayaḥ |
Acusativo |
नियताञ्जलिम्
niyatāñjalim |
नियताञ्जली
niyatāñjalī |
नियताञ्जलीः
niyatāñjalīḥ |
Instrumental |
नियताञ्जल्या
niyatāñjalyā |
नियताञ्जलिभ्याम्
niyatāñjalibhyām |
नियताञ्जलिभिः
niyatāñjalibhiḥ |
Dativo |
नियताञ्जलये
niyatāñjalaye नियताञ्जल्यै niyatāñjalyai |
नियताञ्जलिभ्याम्
niyatāñjalibhyām |
नियताञ्जलिभ्यः
niyatāñjalibhyaḥ |
Ablativo |
नियताञ्जलेः
niyatāñjaleḥ नियताञ्जल्याः niyatāñjalyāḥ |
नियताञ्जलिभ्याम्
niyatāñjalibhyām |
नियताञ्जलिभ्यः
niyatāñjalibhyaḥ |
Genitivo |
नियताञ्जलेः
niyatāñjaleḥ नियताञ्जल्याः niyatāñjalyāḥ |
नियताञ्जल्योः
niyatāñjalyoḥ |
नियताञ्जलीनाम्
niyatāñjalīnām |
Locativo |
नियताञ्जलौ
niyatāñjalau नियताञ्जल्याम् niyatāñjalyām |
नियताञ्जल्योः
niyatāñjalyoḥ |
नियताञ्जलिषु
niyatāñjaliṣu |