Singular | Dual | Plural | |
Nominativo |
नियतात्म
niyatātma |
नियतात्मनी
niyatātmanī |
नियतात्मानि
niyatātmāni |
Vocativo |
नियतात्म
niyatātma नियतात्मन् niyatātman |
नियतात्मनी
niyatātmanī |
नियतात्मानि
niyatātmāni |
Acusativo |
नियतात्म
niyatātma |
नियतात्मनी
niyatātmanī |
नियतात्मानि
niyatātmāni |
Instrumental |
नियतात्मना
niyatātmanā |
नियतात्मभ्याम्
niyatātmabhyām |
नियतात्मभिः
niyatātmabhiḥ |
Dativo |
नियतात्मने
niyatātmane |
नियतात्मभ्याम्
niyatātmabhyām |
नियतात्मभ्यः
niyatātmabhyaḥ |
Ablativo |
नियतात्मनः
niyatātmanaḥ |
नियतात्मभ्याम्
niyatātmabhyām |
नियतात्मभ्यः
niyatātmabhyaḥ |
Genitivo |
नियतात्मनः
niyatātmanaḥ |
नियतात्मनोः
niyatātmanoḥ |
नियतात्मनाम्
niyatātmanām |
Locativo |
नियतात्मनि
niyatātmani |
नियतात्मनोः
niyatātmanoḥ |
नियतात्मसु
niyatātmasu |