Singular | Dual | Plural | |
Nominativo |
नियती
niyatī |
नियत्यौ
niyatyau |
नियत्यः
niyatyaḥ |
Vocativo |
नियति
niyati |
नियत्यौ
niyatyau |
नियत्यः
niyatyaḥ |
Acusativo |
नियतीम्
niyatīm |
नियत्यौ
niyatyau |
नियतीः
niyatīḥ |
Instrumental |
नियत्या
niyatyā |
नियतीभ्याम्
niyatībhyām |
नियतीभिः
niyatībhiḥ |
Dativo |
नियत्यै
niyatyai |
नियतीभ्याम्
niyatībhyām |
नियतीभ्यः
niyatībhyaḥ |
Ablativo |
नियत्याः
niyatyāḥ |
नियतीभ्याम्
niyatībhyām |
नियतीभ्यः
niyatībhyaḥ |
Genitivo |
नियत्याः
niyatyāḥ |
नियत्योः
niyatyoḥ |
नियतीनाम्
niyatīnām |
Locativo |
नियत्याम्
niyatyām |
नियत्योः
niyatyoḥ |
नियतीषु
niyatīṣu |