| Singular | Dual | Plural |
Nominativo |
नियामिका
niyāmikā
|
नियामिके
niyāmike
|
नियामिकाः
niyāmikāḥ
|
Vocativo |
नियामिके
niyāmike
|
नियामिके
niyāmike
|
नियामिकाः
niyāmikāḥ
|
Acusativo |
नियामिकाम्
niyāmikām
|
नियामिके
niyāmike
|
नियामिकाः
niyāmikāḥ
|
Instrumental |
नियामिकया
niyāmikayā
|
नियामिकाभ्याम्
niyāmikābhyām
|
नियामिकाभिः
niyāmikābhiḥ
|
Dativo |
नियामिकायै
niyāmikāyai
|
नियामिकाभ्याम्
niyāmikābhyām
|
नियामिकाभ्यः
niyāmikābhyaḥ
|
Ablativo |
नियामिकायाः
niyāmikāyāḥ
|
नियामिकाभ्याम्
niyāmikābhyām
|
नियामिकाभ्यः
niyāmikābhyaḥ
|
Genitivo |
नियामिकायाः
niyāmikāyāḥ
|
नियामिकयोः
niyāmikayoḥ
|
नियामिकानाम्
niyāmikānām
|
Locativo |
नियामिकायाम्
niyāmikāyām
|
नियामिकयोः
niyāmikayoḥ
|
नियामिकासु
niyāmikāsu
|