| Singular | Dual | Plural |
Nominativo |
नियोजयितव्या
niyojayitavyā
|
नियोजयितव्ये
niyojayitavye
|
नियोजयितव्याः
niyojayitavyāḥ
|
Vocativo |
नियोजयितव्ये
niyojayitavye
|
नियोजयितव्ये
niyojayitavye
|
नियोजयितव्याः
niyojayitavyāḥ
|
Acusativo |
नियोजयितव्याम्
niyojayitavyām
|
नियोजयितव्ये
niyojayitavye
|
नियोजयितव्याः
niyojayitavyāḥ
|
Instrumental |
नियोजयितव्यया
niyojayitavyayā
|
नियोजयितव्याभ्याम्
niyojayitavyābhyām
|
नियोजयितव्याभिः
niyojayitavyābhiḥ
|
Dativo |
नियोजयितव्यायै
niyojayitavyāyai
|
नियोजयितव्याभ्याम्
niyojayitavyābhyām
|
नियोजयितव्याभ्यः
niyojayitavyābhyaḥ
|
Ablativo |
नियोजयितव्यायाः
niyojayitavyāyāḥ
|
नियोजयितव्याभ्याम्
niyojayitavyābhyām
|
नियोजयितव्याभ्यः
niyojayitavyābhyaḥ
|
Genitivo |
नियोजयितव्यायाः
niyojayitavyāyāḥ
|
नियोजयितव्ययोः
niyojayitavyayoḥ
|
नियोजयितव्यानाम्
niyojayitavyānām
|
Locativo |
नियोजयितव्यायाम्
niyojayitavyāyām
|
नियोजयितव्ययोः
niyojayitavyayoḥ
|
नियोजयितव्यासु
niyojayitavyāsu
|