| Singular | Dual | Plural |
Nominativo |
निश्चिक्रमिषुः
niścikramiṣuḥ
|
निश्चिक्रमिषू
niścikramiṣū
|
निश्चिक्रमिषवः
niścikramiṣavaḥ
|
Vocativo |
निश्चिक्रमिषो
niścikramiṣo
|
निश्चिक्रमिषू
niścikramiṣū
|
निश्चिक्रमिषवः
niścikramiṣavaḥ
|
Acusativo |
निश्चिक्रमिषुम्
niścikramiṣum
|
निश्चिक्रमिषू
niścikramiṣū
|
निश्चिक्रमिषून्
niścikramiṣūn
|
Instrumental |
निश्चिक्रमिषुणा
niścikramiṣuṇā
|
निश्चिक्रमिषुभ्याम्
niścikramiṣubhyām
|
निश्चिक्रमिषुभिः
niścikramiṣubhiḥ
|
Dativo |
निश्चिक्रमिषवे
niścikramiṣave
|
निश्चिक्रमिषुभ्याम्
niścikramiṣubhyām
|
निश्चिक्रमिषुभ्यः
niścikramiṣubhyaḥ
|
Ablativo |
निश्चिक्रमिषोः
niścikramiṣoḥ
|
निश्चिक्रमिषुभ्याम्
niścikramiṣubhyām
|
निश्चिक्रमिषुभ्यः
niścikramiṣubhyaḥ
|
Genitivo |
निश्चिक्रमिषोः
niścikramiṣoḥ
|
निश्चिक्रमिष्वोः
niścikramiṣvoḥ
|
निश्चिक्रमिषूणाम्
niścikramiṣūṇām
|
Locativo |
निश्चिक्रमिषौ
niścikramiṣau
|
निश्चिक्रमिष्वोः
niścikramiṣvoḥ
|
निश्चिक्रमिषुषु
niścikramiṣuṣu
|