| Singular | Dual | Plural |
Nominativo |
निष्पेषवान्
niṣpeṣavān
|
निष्पेषवन्तौ
niṣpeṣavantau
|
निष्पेषवन्तः
niṣpeṣavantaḥ
|
Vocativo |
निष्पेषवन्
niṣpeṣavan
|
निष्पेषवन्तौ
niṣpeṣavantau
|
निष्पेषवन्तः
niṣpeṣavantaḥ
|
Acusativo |
निष्पेषवन्तम्
niṣpeṣavantam
|
निष्पेषवन्तौ
niṣpeṣavantau
|
निष्पेषवतः
niṣpeṣavataḥ
|
Instrumental |
निष्पेषवता
niṣpeṣavatā
|
निष्पेषवद्भ्याम्
niṣpeṣavadbhyām
|
निष्पेषवद्भिः
niṣpeṣavadbhiḥ
|
Dativo |
निष्पेषवते
niṣpeṣavate
|
निष्पेषवद्भ्याम्
niṣpeṣavadbhyām
|
निष्पेषवद्भ्यः
niṣpeṣavadbhyaḥ
|
Ablativo |
निष्पेषवतः
niṣpeṣavataḥ
|
निष्पेषवद्भ्याम्
niṣpeṣavadbhyām
|
निष्पेषवद्भ्यः
niṣpeṣavadbhyaḥ
|
Genitivo |
निष्पेषवतः
niṣpeṣavataḥ
|
निष्पेषवतोः
niṣpeṣavatoḥ
|
निष्पेषवताम्
niṣpeṣavatām
|
Locativo |
निष्पेषवति
niṣpeṣavati
|
निष्पेषवतोः
niṣpeṣavatoḥ
|
निष्पेषवत्सु
niṣpeṣavatsu
|