Singular | Dual | Plural | |
Nominativo |
नीवरणम्
nīvaraṇam |
नीवरणे
nīvaraṇe |
नीवरणानि
nīvaraṇāni |
Vocativo |
नीवरण
nīvaraṇa |
नीवरणे
nīvaraṇe |
नीवरणानि
nīvaraṇāni |
Acusativo |
नीवरणम्
nīvaraṇam |
नीवरणे
nīvaraṇe |
नीवरणानि
nīvaraṇāni |
Instrumental |
नीवरणेन
nīvaraṇena |
नीवरणाभ्याम्
nīvaraṇābhyām |
नीवरणैः
nīvaraṇaiḥ |
Dativo |
नीवरणाय
nīvaraṇāya |
नीवरणाभ्याम्
nīvaraṇābhyām |
नीवरणेभ्यः
nīvaraṇebhyaḥ |
Ablativo |
नीवरणात्
nīvaraṇāt |
नीवरणाभ्याम्
nīvaraṇābhyām |
नीवरणेभ्यः
nīvaraṇebhyaḥ |
Genitivo |
नीवरणस्य
nīvaraṇasya |
नीवरणयोः
nīvaraṇayoḥ |
नीवरणानाम्
nīvaraṇānām |
Locativo |
नीवरणे
nīvaraṇe |
नीवरणयोः
nīvaraṇayoḥ |
नीवरणेषु
nīvaraṇeṣu |