Singular | Dual | Plural | |
Nominativo |
नृमती
nṛmatī |
नृमत्यौ
nṛmatyau |
नृमत्यः
nṛmatyaḥ |
Vocativo |
नृमति
nṛmati |
नृमत्यौ
nṛmatyau |
नृमत्यः
nṛmatyaḥ |
Acusativo |
नृमतीम्
nṛmatīm |
नृमत्यौ
nṛmatyau |
नृमतीः
nṛmatīḥ |
Instrumental |
नृमत्या
nṛmatyā |
नृमतीभ्याम्
nṛmatībhyām |
नृमतीभिः
nṛmatībhiḥ |
Dativo |
नृमत्यै
nṛmatyai |
नृमतीभ्याम्
nṛmatībhyām |
नृमतीभ्यः
nṛmatībhyaḥ |
Ablativo |
नृमत्याः
nṛmatyāḥ |
नृमतीभ्याम्
nṛmatībhyām |
नृमतीभ्यः
nṛmatībhyaḥ |
Genitivo |
नृमत्याः
nṛmatyāḥ |
नृमत्योः
nṛmatyoḥ |
नृमतीनाम्
nṛmatīnām |
Locativo |
नृमत्याम्
nṛmatyām |
नृमत्योः
nṛmatyoḥ |
नृमतीषु
nṛmatīṣu |