| Singular | Dual | Plural |
Nominativo |
नृवत्सखी
nṛvatsakhī
|
नृवत्सख्यौ
nṛvatsakhyau
|
नृवत्सख्यः
nṛvatsakhyaḥ
|
Vocativo |
नृवत्सखि
nṛvatsakhi
|
नृवत्सख्यौ
nṛvatsakhyau
|
नृवत्सख्यः
nṛvatsakhyaḥ
|
Acusativo |
नृवत्सखीम्
nṛvatsakhīm
|
नृवत्सख्यौ
nṛvatsakhyau
|
नृवत्सखीः
nṛvatsakhīḥ
|
Instrumental |
नृवत्सख्या
nṛvatsakhyā
|
नृवत्सखीभ्याम्
nṛvatsakhībhyām
|
नृवत्सखीभिः
nṛvatsakhībhiḥ
|
Dativo |
नृवत्सख्यै
nṛvatsakhyai
|
नृवत्सखीभ्याम्
nṛvatsakhībhyām
|
नृवत्सखीभ्यः
nṛvatsakhībhyaḥ
|
Ablativo |
नृवत्सख्याः
nṛvatsakhyāḥ
|
नृवत्सखीभ्याम्
nṛvatsakhībhyām
|
नृवत्सखीभ्यः
nṛvatsakhībhyaḥ
|
Genitivo |
नृवत्सख्याः
nṛvatsakhyāḥ
|
नृवत्सख्योः
nṛvatsakhyoḥ
|
नृवत्सखीनाम्
nṛvatsakhīnām
|
Locativo |
नृवत्सख्याम्
nṛvatsakhyām
|
नृवत्सख्योः
nṛvatsakhyoḥ
|
नृवत्सखीषु
nṛvatsakhīṣu
|