Singular | Dual | Plural | |
Nominativo |
नृवाहणः
nṛvāhaṇaḥ |
नृवाहणौ
nṛvāhaṇau |
नृवाहणाः
nṛvāhaṇāḥ |
Vocativo |
नृवाहण
nṛvāhaṇa |
नृवाहणौ
nṛvāhaṇau |
नृवाहणाः
nṛvāhaṇāḥ |
Acusativo |
नृवाहणम्
nṛvāhaṇam |
नृवाहणौ
nṛvāhaṇau |
नृवाहणान्
nṛvāhaṇān |
Instrumental |
नृवाहणेन
nṛvāhaṇena |
नृवाहणाभ्याम्
nṛvāhaṇābhyām |
नृवाहणैः
nṛvāhaṇaiḥ |
Dativo |
नृवाहणाय
nṛvāhaṇāya |
नृवाहणाभ्याम्
nṛvāhaṇābhyām |
नृवाहणेभ्यः
nṛvāhaṇebhyaḥ |
Ablativo |
नृवाहणात्
nṛvāhaṇāt |
नृवाहणाभ्याम्
nṛvāhaṇābhyām |
नृवाहणेभ्यः
nṛvāhaṇebhyaḥ |
Genitivo |
नृवाहणस्य
nṛvāhaṇasya |
नृवाहणयोः
nṛvāhaṇayoḥ |
नृवाहणानाम्
nṛvāhaṇānām |
Locativo |
नृवाहणे
nṛvāhaṇe |
नृवाहणयोः
nṛvāhaṇayoḥ |
नृवाहणेषु
nṛvāhaṇeṣu |