Singular | Dual | Plural | |
Nominativo |
नृशंसकारि
nṛśaṁsakāri |
नृशंसकारिणी
nṛśaṁsakāriṇī |
नृशंसकारीणि
nṛśaṁsakārīṇi |
Vocativo |
नृशंसकारि
nṛśaṁsakāri नृशंसकारिन् nṛśaṁsakārin |
नृशंसकारिणी
nṛśaṁsakāriṇī |
नृशंसकारीणि
nṛśaṁsakārīṇi |
Acusativo |
नृशंसकारि
nṛśaṁsakāri |
नृशंसकारिणी
nṛśaṁsakāriṇī |
नृशंसकारीणि
nṛśaṁsakārīṇi |
Instrumental |
नृशंसकारिणा
nṛśaṁsakāriṇā |
नृशंसकारिभ्याम्
nṛśaṁsakāribhyām |
नृशंसकारिभिः
nṛśaṁsakāribhiḥ |
Dativo |
नृशंसकारिणे
nṛśaṁsakāriṇe |
नृशंसकारिभ्याम्
nṛśaṁsakāribhyām |
नृशंसकारिभ्यः
nṛśaṁsakāribhyaḥ |
Ablativo |
नृशंसकारिणः
nṛśaṁsakāriṇaḥ |
नृशंसकारिभ्याम्
nṛśaṁsakāribhyām |
नृशंसकारिभ्यः
nṛśaṁsakāribhyaḥ |
Genitivo |
नृशंसकारिणः
nṛśaṁsakāriṇaḥ |
नृशंसकारिणोः
nṛśaṁsakāriṇoḥ |
नृशंसकारिणम्
nṛśaṁsakāriṇam |
Locativo |
नृशंसकारिणि
nṛśaṁsakāriṇi |
नृशंसकारिणोः
nṛśaṁsakāriṇoḥ |
नृशंसकारिषु
nṛśaṁsakāriṣu |