Singular | Dual | Plural | |
Nominativo |
अगुप्तम्
aguptam |
अगुप्ते
agupte |
अगुप्तानि
aguptāni |
Vocativo |
अगुप्त
agupta |
अगुप्ते
agupte |
अगुप्तानि
aguptāni |
Acusativo |
अगुप्तम्
aguptam |
अगुप्ते
agupte |
अगुप्तानि
aguptāni |
Instrumental |
अगुप्तेन
aguptena |
अगुप्ताभ्याम्
aguptābhyām |
अगुप्तैः
aguptaiḥ |
Dativo |
अगुप्ताय
aguptāya |
अगुप्ताभ्याम्
aguptābhyām |
अगुप्तेभ्यः
aguptebhyaḥ |
Ablativo |
अगुप्तात्
aguptāt |
अगुप्ताभ्याम्
aguptābhyām |
अगुप्तेभ्यः
aguptebhyaḥ |
Genitivo |
अगुप्तस्य
aguptasya |
अगुप्तयोः
aguptayoḥ |
अगुप्तानाम्
aguptānām |
Locativo |
अगुप्ते
agupte |
अगुप्तयोः
aguptayoḥ |
अगुप्तेषु
agupteṣu |