| Singular | Dual | Plural |
Nominativo |
नृशंसितम्
nṛśaṁsitam
|
नृशंसिते
nṛśaṁsite
|
नृशंसितानि
nṛśaṁsitāni
|
Vocativo |
नृशंसित
nṛśaṁsita
|
नृशंसिते
nṛśaṁsite
|
नृशंसितानि
nṛśaṁsitāni
|
Acusativo |
नृशंसितम्
nṛśaṁsitam
|
नृशंसिते
nṛśaṁsite
|
नृशंसितानि
nṛśaṁsitāni
|
Instrumental |
नृशंसितेन
nṛśaṁsitena
|
नृशंसिताभ्याम्
nṛśaṁsitābhyām
|
नृशंसितैः
nṛśaṁsitaiḥ
|
Dativo |
नृशंसिताय
nṛśaṁsitāya
|
नृशंसिताभ्याम्
nṛśaṁsitābhyām
|
नृशंसितेभ्यः
nṛśaṁsitebhyaḥ
|
Ablativo |
नृशंसितात्
nṛśaṁsitāt
|
नृशंसिताभ्याम्
nṛśaṁsitābhyām
|
नृशंसितेभ्यः
nṛśaṁsitebhyaḥ
|
Genitivo |
नृशंसितस्य
nṛśaṁsitasya
|
नृशंसितयोः
nṛśaṁsitayoḥ
|
नृशंसितानाम्
nṛśaṁsitānām
|
Locativo |
नृशंसिते
nṛśaṁsite
|
नृशंसितयोः
nṛśaṁsitayoḥ
|
नृशंसितेषु
nṛśaṁsiteṣu
|