Singular | Dual | Plural | |
Nominativo |
नृषत्
nṛṣat |
नृषदौ
nṛṣadau |
नृषदः
nṛṣadaḥ |
Vocativo |
नृषत्
nṛṣat |
नृषदौ
nṛṣadau |
नृषदः
nṛṣadaḥ |
Acusativo |
नृषदम्
nṛṣadam |
नृषदौ
nṛṣadau |
नृषदः
nṛṣadaḥ |
Instrumental |
नृषदा
nṛṣadā |
नृषद्भ्याम्
nṛṣadbhyām |
नृषद्भिः
nṛṣadbhiḥ |
Dativo |
नृषदे
nṛṣade |
नृषद्भ्याम्
nṛṣadbhyām |
नृषद्भ्यः
nṛṣadbhyaḥ |
Ablativo |
नृषदः
nṛṣadaḥ |
नृषद्भ्याम्
nṛṣadbhyām |
नृषद्भ्यः
nṛṣadbhyaḥ |
Genitivo |
नृषदः
nṛṣadaḥ |
नृषदोः
nṛṣadoḥ |
नृषदाम्
nṛṣadām |
Locativo |
नृषदि
nṛṣadi |
नृषदोः
nṛṣadoḥ |
नृषत्सु
nṛṣatsu |